--- In FairfieldLife@yahoogroups.com, cardemaister <no_reply@...> wrote:
> 
> Just for fun, let's try to come up with a pada-paaTha (samaasa-s
> analyzed) of the above
> (changing the transliteration to more "HK-ish"):
> 
> सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् .. विभूति 55..
> 
> वृत्तिः \-\-\- sattvapuruSau; उक्त-लक्षणौ ##(##2.6\,
> 2.18\, 2.20##)##. तयोः शुद्धि-साम्ये कैवल्यम् . सत्त्वस्य
> सर्व-कर्तृत्व-अभिमान-निवृत्या स्वकारण-अनुप्रवेशः शुद्धिः . 
> puruSasya शुद्धिः; उपचरित-भोग-अभाव इति द्वयोः समानायां शुद्धौ 
> पुरुषस्य कैवल्यम् उत्पद्यते . मोक्षः; भवति इति; अर्थः .. 55..
> तत्; एवम् अन्तरङ्गम्; योग-अङ्ग-त्रयम्-अभिधाय तस्य च 
> संयम-saMjñaam; कृत्वा संयमस्य 
> विषय-प्रदर्शन-artham;pariNaama-त्रयम् उपपाद्य 
> संयम-बल+उत्पद्यमानाः  पूर्वान्त-परान्त-मध्य-भवाः सिद्धीः; 
> upadarshya samaadhi+abhyaasa+upapattaye ##[## pA0 
> समाधि+आश्वास+उत्पत्तये ##]## बाह्या bhuvanajñaana+आदि-रूपाः; 
> अभ्यन्तराः; च काय-vyuuhajñaana+आदि-रूपाः प्रदर्श्य
> समाधि+उपयोगाय+इन्द्रिय-प्राण-जय-आदि-पूर्विकाः 
> परम-puruSa-अर्थ-सिद्धये यथा-क्रमम् 
> अवस्था-सहित-भूत-जय+इन्द्रिय-सत्त्व-जय-उद्भवाः; च व्याख्याय 
> vivekajñaana+उपपत्तये तांस् तान् उपायान् उपन्यस्य तारकस्य 
> सर्व-समाधि+अवस्था-पर्यन्त-भवस्य स्वरूपम् अभिधाय तत्समापत्तेः
> कृत-अधिकारस्य चित्त-सत्त्वस्य स्वकारण-अनुप्रवेशात् कैवल्यम् 
> उत्पद्यते+इति+अभिहितम् इति निर्णीतः विभूति-पादः; तृतीयः
> 
> Sorry, if there are some mistakes above... :/
>

I might be utterly wrong, but my general impression without 
consulting a dictionary is that Bhoja emphasizes  the importance
of practicing all or most of the siddhis and then rejecting them when 
they have done their "job".

One could come up with any number of analogies. One might
be the need of a metronome when practicing to play, say, the piano,
and then rejecting it when one no longer needs it...



Reply via email to