nAntaHpraj~naM na bahiShpraj~naM nobhayataHpraj~naM na praj~nAnaghanaM
na praj~naM nApraj~nam.h | adR^iShTamavyavahAryamagrAhyamalakShaNaM
achintyamavyapadeshyamekAtmapratyayasAraM prapa~nchopashamaM shAntaM
shivamadvaitaM chaturthaM manyante sa AtmA sa vij~neyaH .. 7..
Sandhis resolved, transliteration "simplified":
na+antaH-prajñam; na bahiS-prajñam; na; ubhayataH-prajñam; na
prajñaana-ghanam(?)na prajñaM na+aprajñam | adRSTam
avyavahaaryam agraahyam alakSaNaM acintyam avyapadeshyam
eka+aatma-pratyaya-saaram; prapañca;upashamam shaantam; shivam
advaitam caturtham; manyante sa aatmaa sa vijñeyaH .. 7..

Reply via email to