I have uploaded a new version of traineddata file at
https://github.com/Shreeshrii/tessdata_shreetest/blob/master/iast-layer-18003.traineddata

Attached is the OCRed output for pages 13-24 of dark pdf with it.

I am still training a different variation.



On Wed, Jun 27, 2018 at 6:46 PM Shree Devi Kumar <shreesh...@gmail.com>
wrote:

> ok. I will take a look.
>
> On Wed, Jun 27, 2018 at 5:04 PM yajva <nsvnarasi...@gmail.com> wrote:
>
>> Checked with both light & dark pdfs. The results are very good. Thanks.
>>
>> A few concerns. E is consistently missed in both. J is missed
>> consistently in darker image but recognized as T in dark image. ṝ is
>> recognized as ṛ consistently. Can these be addressed ?
>> I am using tesseract 4 alpha windows build from command line.
>>
>> Are the dev files in repos ?
>>
>>
>> On Tuesday, June 26, 2018 at 11:06:06 PM UTC+5:30, shree wrote:
>>>
>>> I had used ghostview to convert PDF to tif or png.
>>>
>>> You can ocr PDF directly with gimagereader using the traineddata file I
>>> sent.
>>>
>>> See links for new windows binaries in msg below.
>>>
>>>
>>> At last, here are some fresh builds:
>>>
>>>
>>> https://smani.fedorapeople.org/tmp/gImageReader_3.2.99_qt5_i686_tesseract4.git87635c1.exe
>>>
>>> https://smani.fedorapeople.org/tmp/gImageReader_3.2.99_qt5_x86_64_tesseract4.git87635c1.exe
>>>
>>> I'd be also interested in testing of the tessdata manager, which should
>>> now also properly handle script tessdatas
>>>
>>> On Tue 26 Jun, 2018, 10:59 PM yajva, <nsvnar...@gmail.com> wrote:
>>>
>>>> The doc is diff ver of the same text. Here's the doc used for the
>>>> first. png. This is slightly darker, but the one sent earlier is cleaner.
>>>> Let me know which is more amenable for OCRing. I use PDF Shaper to extract
>>>> images and convert to png using xnview.
>>>>
>>>> On Tuesday, June 26, 2018 at 7:48:28 PM UTC+5:30, shree wrote:
>>>>>
>>>>> Traineddata file is attached for use with tesseract4.0.0-beta.
>>>>>
>>>>> How did you create the test png from the pdf? I am not getting as good
>>>>> quality, tried various settings with irfanview.
>>>>>
>>>>>
>>>>>
>>>>> On Tue, Jun 26, 2018 at 4:58 PM yajva <nsvnar...@gmail.com> wrote:
>>>>>
>>>>>> Sorry for the delay, my system was down.
>>>>>>
>>>>>> I am getting "Page not Found" for the link given. Can you pl re-check?
>>>>>>
>>>>>> Here's the doc I am trying to OCR
>>>>>>
>>>>>>
>>>>>> On Saturday, June 23, 2018 at 9:46:08 PM UTC+5:30, shree wrote:
>>>>>>>
>>>>>>> Please test with traineddata file from
>>>>>>> https://github.com/Shreeshrii/tessdata_sanskrit/tree/master/iast-plus1
>>>>>>> <https://www.google.com/url?q=https%3A%2F%2Fgithub.com%2FShreeshrii%2Ftessdata_sanskrit%2Ftree%2Fmaster%2Fiast-plus1&sa=D&sntz=1&usg=AFQjCNHSTndmiJUoozyMRJ7OpHzTKIqYLw>
>>>>>>>
>>>>>>> Need to check that is it not overfitted.
>>>>>>>
>>>>>>> Please share a couple more images which I can use for testing.
>>>>>>>
>>>>>>>
>>>>>>> On Thu, Jun 21, 2018 at 11:38 PM yajva <nsvnar...@gmail.com> wrote:
>>>>>>>
>>>>>>>> one more correction.
>>>>>>>>
>>>>>>>>
>>>>>>>> On Thursday, June 21, 2018 at 11:34:00 PM UTC+5:30, yajva wrote:
>>>>>>>>>
>>>>>>>>> done
>>>>>>>>>
>>>>>>>>> On Wednesday, June 20, 2018 at 9:05:01 PM UTC+5:30, shree wrote:
>>>>>>>>>>
>>>>>>>>>> I am attaching the OCRed text. Please correct it so that  I can
>>>>>>>>>> use as groundtruth for further training and testing.
>>>>>>>>>>
>>>>>>>>>> On Wed, Jun 20, 2018 at 3:15 PM Shree Devi Kumar <
>>>>>>>>>> shree...@gmail.com> wrote:
>>>>>>>>>>
>>>>>>>>>>> I had done a training for sanskrit for both devanagari and IAST
>>>>>>>>>>> but it does not include cedilla for Sh
>>>>>>>>>>>
>>>>>>>>>>> I will add it and let you know.
>>>>>>>>>>>
>>>>>>>>>>> On Wed 20 Jun, 2018, 1:17 AM yajva, <nsvnar...@gmail.com> wrote:
>>>>>>>>>>>
>>>>>>>>>>>> I have tried Google OCR for recognizing Sanskrit text in Roman
>>>>>>>>>>>> with diacritics (IAST). It recognizes above macron but not dots 
>>>>>>>>>>>> below also
>>>>>>>>>>>> joining grave and accent. Is there any traineddata available for 
>>>>>>>>>>>> tesseract
>>>>>>>>>>>> that can do this with good accuracy ? Attached a sample page that 
>>>>>>>>>>>> I am
>>>>>>>>>>>> interested in.
>>>>>>>>>>>>
>>>>>>>>>>>> --
>>>>>>>>>>>> You received this message because you are subscribed to the
>>>>>>>>>>>> Google Groups "tesseract-ocr" group.
>>>>>>>>>>>> To unsubscribe from this group and stop receiving emails from
>>>>>>>>>>>> it, send an email to tesseract-oc...@googlegroups.com.
>>>>>>>>>>>> To post to this group, send email to tesser...@googlegroups.com
>>>>>>>>>>>> .
>>>>>>>>>>>> Visit this group at
>>>>>>>>>>>> https://groups.google.com/group/tesseract-ocr.
>>>>>>>>>>>> To view this discussion on the web visit
>>>>>>>>>>>> https://groups.google.com/d/msgid/tesseract-ocr/aef0797b-8df3-4db7-9a3b-02f62d2e5a28%40googlegroups.com
>>>>>>>>>>>> <https://groups.google.com/d/msgid/tesseract-ocr/aef0797b-8df3-4db7-9a3b-02f62d2e5a28%40googlegroups.com?utm_medium=email&utm_source=footer>
>>>>>>>>>>>> .
>>>>>>>>>>>> For more options, visit https://groups.google.com/d/optout.
>>>>>>>>>>>>
>>>>>>>>>>>
>>>>>>>>>>
>>>>>>>>>> --
>>>>>>>>>>
>>>>>>>>>> ____________________________________________________________
>>>>>>>>>> भजन - कीर्तन - आरती @ http://bhajans.ramparivar.com
>>>>>>>>>>
>>>>>>>>> --
>>>>>>>> You received this message because you are subscribed to the Google
>>>>>>>> Groups "tesseract-ocr" group.
>>>>>>>> To unsubscribe from this group and stop receiving emails from it,
>>>>>>>> send an email to tesseract-oc...@googlegroups.com.
>>>>>>>> To post to this group, send email to tesser...@googlegroups.com.
>>>>>>>> Visit this group at https://groups.google.com/group/tesseract-ocr.
>>>>>>>> To view this discussion on the web visit
>>>>>>>> https://groups.google.com/d/msgid/tesseract-ocr/a7bdf637-7f17-4eb3-8fa8-297018633bfa%40googlegroups.com
>>>>>>>> <https://groups.google.com/d/msgid/tesseract-ocr/a7bdf637-7f17-4eb3-8fa8-297018633bfa%40googlegroups.com?utm_medium=email&utm_source=footer>
>>>>>>>> .
>>>>>>>> For more options, visit https://groups.google.com/d/optout.
>>>>>>>>
>>>>>>>
>>>>>>>
>>>>>>> --
>>>>>>>
>>>>>>> ____________________________________________________________
>>>>>>> भजन - कीर्तन - आरती @ http://bhajans.ramparivar.com
>>>>>>>
>>>>>> --
>>>>>> You received this message because you are subscribed to the Google
>>>>>> Groups "tesseract-ocr" group.
>>>>>> To unsubscribe from this group and stop receiving emails from it,
>>>>>> send an email to tesseract-oc...@googlegroups.com.
>>>>>> To post to this group, send email to tesser...@googlegroups.com.
>>>>>> Visit this group at https://groups.google.com/group/tesseract-ocr.
>>>>>> To view this discussion on the web visit
>>>>>> https://groups.google.com/d/msgid/tesseract-ocr/81b2b741-471c-45a5-adef-48330d960d62%40googlegroups.com
>>>>>> <https://groups.google.com/d/msgid/tesseract-ocr/81b2b741-471c-45a5-adef-48330d960d62%40googlegroups.com?utm_medium=email&utm_source=footer>
>>>>>> .
>>>>>> For more options, visit https://groups.google.com/d/optout.
>>>>>>
>>>>>
>>>>>
>>>>> --
>>>>>
>>>>> ____________________________________________________________
>>>>> भजन - कीर्तन - आरती @ http://bhajans.ramparivar.com
>>>>>
>>>> --
>>>> You received this message because you are subscribed to the Google
>>>> Groups "tesseract-ocr" group.
>>>> To unsubscribe from this group and stop receiving emails from it, send
>>>> an email to tesseract-oc...@googlegroups.com.
>>>> To post to this group, send email to tesser...@googlegroups.com.
>>>> Visit this group at https://groups.google.com/group/tesseract-ocr.
>>>> To view this discussion on the web visit
>>>> https://groups.google.com/d/msgid/tesseract-ocr/ed565236-146d-4902-b3e2-13445939a2f4%40googlegroups.com
>>>> <https://groups.google.com/d/msgid/tesseract-ocr/ed565236-146d-4902-b3e2-13445939a2f4%40googlegroups.com?utm_medium=email&utm_source=footer>
>>>> .
>>>> For more options, visit https://groups.google.com/d/optout.
>>>>
>>> --
>> You received this message because you are subscribed to the Google Groups
>> "tesseract-ocr" group.
>> To unsubscribe from this group and stop receiving emails from it, send an
>> email to tesseract-ocr+unsubscr...@googlegroups.com.
>> To post to this group, send email to tesseract-ocr@googlegroups.com.
>> Visit this group at https://groups.google.com/group/tesseract-ocr.
>> To view this discussion on the web visit
>> https://groups.google.com/d/msgid/tesseract-ocr/f942f9b9-a767-4d9e-9de7-0855179db9b5%40googlegroups.com
>> <https://groups.google.com/d/msgid/tesseract-ocr/f942f9b9-a767-4d9e-9de7-0855179db9b5%40googlegroups.com?utm_medium=email&utm_source=footer>
>> .
>> For more options, visit https://groups.google.com/d/optout.
>>
>
>
> --
>
> ____________________________________________________________
> भजन - कीर्तन - आरती @ http://bhajans.ramparivar.com
>


-- 

____________________________________________________________
भजन - कीर्तन - आरती @ http://bhajans.ramparivar.com

-- 
You received this message because you are subscribed to the Google Groups 
"tesseract-ocr" group.
To unsubscribe from this group and stop receiving emails from it, send an email 
to tesseract-ocr+unsubscr...@googlegroups.com.
To post to this group, send email to tesseract-ocr@googlegroups.com.
Visit this group at https://groups.google.com/group/tesseract-ocr.
To view this discussion on the web visit 
https://groups.google.com/d/msgid/tesseract-ocr/CAG2NduXwvH7%2BEddLtvEJvhNCZt%2B7JNE2mkwDDSBNp1B6gacFBg%40mail.gmail.com.
For more options, visit https://groups.google.com/d/optout.
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 13]
Çrīganeçāya nam a ḥ.

 

I.

Athāto Gobhiloktānām anyeshāṁ caiva karmaṇām
aspashṭānāṁ vidhiṁ samyag darçayishye pradīpavat | 1. |
Trivṛd ūrdhyavṛtaṁ kāryaṁ tantutrayam adhovṛtam

trivṛt tac copavītaṁ syāt tasyaiko granthir ishyate | 2. |
Pṛshṭhavaṁçe ca nābhyāṁ ca dhṛtaṁ yad vindate kaṭim

tad dhāryam upavītaṁ syān nātolambaṃ na cocchritam | 3. |
Sadopavītinā bhāvyaṁ sadā baddhaçikhena ca

viçikho vyupavītaç ca yat karoti na tat kṛtam | 4. |

Triḥ prāçyāpo dvir unmṛjya mukham etāny upaspṛçet
āsyanāsākṣhikarṇāṁç ca nābhivakṣhaḥçiroṁsakān | 5. |
Aṅgushṭhena pradeçinyā ghrāṇaṁ caivam upaspṛçet
aṅgushṭhānāmikābhyāṁ ca cakṣhuḥ çrotraṃ punaḥ punaḥ | 6. |
Kanishṭhāṅgushṭhayor nābhiṁ hṛdayaṁ tu talena vai
sarvābhis tu çiraḥ paçcād bāhū cāgreṇa saṁspṛçet | 7. |
Yatropadiçyate karma kartur aṅgaṁ na tūcyate

dakṣhiṇas tatra vijñeyaḥ karmaṇāṁ pāragaḥ karaḥ | 8. |
Yatra diṅniyamo na syāj japahomādikarmasu

tisras tatra diçaḥ proktā aindrīsaumyāparājitāḥ | 9. |
Tishṭhann āsīnaḥ prahyo vā niyamo yatra nedṛçaḥ

tadāsīnena kartavyaṁ na prahyeṇa na tishṭhatā | 10. |
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 14]
8
Gaurī Padmā Çacī Mcodhā Sāvitrī Vijayā Jayā

Devasenā Svadhā Svāhā mātaro lokamātaraḥ | 11. |
Dhṛtiḥ Pushṭis tathā Tushṭir ātmadevatayā saha
Gaṇeçenādhikā hy etā vṛddhau pūjyāç caturdaça | 12. |
Karmādishu tu sarveshu mātaraḥ sagaṇādhipāḥ
pūjanīyāḥ prayatnena pūjitāḥ pūjayanti tāḥ | 183. |
Pratimāsu ca çubhrāsu likhitvā vā paṭādishu

api vākṣhatapuñjeshu naivedyaiç ca pṛthagvidhaiḥ | 14. |
Kuḍyalagnāṁ VWasordhārāṁ saptadhārāäjj ghṛtena tu
kārayet pañcadhārāṁ vā nātinīcāṁ na cocchritām | 15. |
Ayushyāṇi ca çāntyarthaṁ japtvā tatra samāhitaḥ
shaḍbhyaḥ pitṛbhyas tad aru bhaktyā çrāddham upakramet { 16. |
Anishṭvā tu pitṝñ chrāddhe na kuryāt karma vaidikam
tatrāpi mātaraḥ pūrvaṁ pūjanīyāḥ prayatnataḥ | 17. |

' Yasishṭhoktg vidhiḥ kṛtsno drashṭavyo 'tra nirāmishaḥ
ataḥ parāṁ, pravakṣhyāmi viçesha iha yo bhavet | 18. |

II.

Prātar āmantritān viprān yugmān ubhayatas tathā
upaveçya kuçān dadyād ṛjunaiva hi pāṇinā | 1. |
Haritā yajñiyā darbhāḥ pītakāḥ pākayajñikāḥ
samūlāḥ pitṛdevatyāḥ kalmāshā vaiçvadevikāḥ | 2. |
Haritā vai sapiñjūlāḥ çushkāḥ snigdhāḥ samāhitāḥ
ratnimātrāḥ pramāṇena pitṛtīrthena saṁskṛtāḥ | 3. |
Piṇḍārthaṁ ye stṛtā darbhā staraṇārthe tathaiva ca
dhytaiḥ kṛte ca viṇmūtre tyāgas teshāṁ vidhīyate | 4. |
. } Dakshiṇaṁ pātayej jānu devān paricaran sadā

\ pātayed itaraj jānu pitṝn paricaran sadā | 5. |
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 15]
Nipāto na hi savyasya jānuno vidyate kvacit
sadā paricared bhaktyā pitṝn apy atra devavat | 6. |
Pitṛbhya iti datteshu upaveçya kuçeshu tān
gotraaāmabhir āmantrya pitṝn arghyaṁ pradāpayet | 7. |
Nātrāpasavyakaraṇaṁ na pitryaṁ tīrtham ishyate
pātrāṇāṁ pūraṇādīni daivenaiva hi kārayet | 8. |
Jyeshṭhottarakarān yugmān karāgrāgrapavitrakān
kṛtvyārghyaṁ saṁpradātavyaṁ naikaikasyātra dīyate | 9. |
Anantargarbhiṇaṁ sāgraṁ kauçaṁ dvidalam eva ca
prādeçamātraṁ vijñeyaṁ pavitraṁ yatra kutracit | 10. |
Etad eva hi piñjūlyā lakṣhaṇaṃ samudāhṛtam
ājyasyotpavanārthaṁ yat tad apy etāvad eva tu | 11. |
Etatpramāṇām evaike kauçīm evārdramañjarīm
çushkāṁ vā çīrṇakusumāṁ piñjūlīṁ paricakṣhate | 12. |
Pitryamantrānudravaṇa ātmālambhe "’dhamekshaṇe
adhovāyusamutsarge prahāse "nṛtabhāshaṇe | 13. |
Mārjāramūshakasparça ākrushṭe krodhasaṁbhave

| %.|

nimitteshy eshu sarvatra karma kurvann apa spṛçet

III.

Akriyā trividhā proktā vidvadbhiḥ karmakāriṇām
akriyā ca paroktā ca tṛtīyā cāyathākriyā | 1. |
Svaçākhāçrayam utsṛjya paraçākhāçrayaṁ ca yaḥ

kartum icchati durmedhā moghaṁ tat tasya ceshṭitam | 2. |
" Yan nāmnātaṁ svaçākhāyāṁ paroktam avirodhi ca
vidvadbhis tad anushṭheyam agnihotrādikarmavat | 3. |
Pravṛttam anyathā kuryād yadi mohāt kathaṁcana
yatas tad anyathābhūtaṁ tata eva samāpayet | 4. |
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 16]
10

Samāpte yadi jānīyān mayaitad ayathākṛtam

tāvad eva punaḥ kuryān nāvṛttiḥ sarvakarmaṇaḥ | 5. |
Pradhānasyākriyā yatra sāṅgaṁ tat kriyate punaḥ
tadaṅgasyākriyāyāṁ tu nāvṛttir naiva tatkriyā | 6. |
Madhu madhv iti yas tatra trir japo ‘çitum icchatām
gāyatryanantaraṁ so ‘tra madhumantravivarjitaḥ | 7. |
Na cāçnatsu japed atra kadācit pitṛsaṁhitām

anya cva japaḥ kāryaḥ somasāmādikaḥ çubhaḥ | 8. |
Yas tatra prakaro ’'nnasya tilavad yavavat tathā
ucchishṭasaṁnidhau so ‘tra tṛptcshu viparītakaḥ | 9. |
Saṁpannam iti tṛptā stha praçnasthāne vidhīyate
susaṁpannam iti prokte çesham annaṁ nivedayet | 10. |
Prāgagreshy atha darbheshu ādyam āmantrya pūrvavat
apaḥ kshipen mūladeçe “vanenikṣhyeti pātrataḥ | 11. |
Dvitīyaṁ ca tṛtīyaṁ ca madhyadeçāgradeçayoḥ
mātāmahaprabhṛtīṁs trīn eteshām eva vāmataḥ | 12. |

Sarvasmād annam uddhṛtya vyañjanair upasicya ca

saṁyojya yavakarkandhudadhibhiḥ prāṅmukhas tataḥ | 18. | -

Avanejanavat piṇḍān dattvā bilvapramāṇakān

tatpātrakṣhālanenātha punar apy avanejayet | 14. |

 

I7.

Uttarottaradānena piṇḍānām uttarottaraḥ

bhaved adhaç cādharāṇām adharaḥ çrāddhakarmaṇi | 1. |
Tasmāc chrāddheshu sarveshu vṛddhimatsy itareshu ca
mūlamadhyāgradcçeshu īshat saktāṁç ca nirvapet | 2. |
Gandbhādīn "niḥkṣhipet tūshṇīṁ tata ācāma”ed dvijān

anyatrāpy esha eva syād yavādirahito vidhiḥ | 8. |-
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 17]
Daksṣhiṇāpravaṇe deçe dakṣhiṇābhimukhasya ca
dakshiṇāgreshu darbheṣhu esho "nyatra vidhiḥ smṛtaḥ | 4. |
Athāgrabhūmim āsiñcet susaṁprokshitam asty iti
çivā āpaḥ santy iti ca yugmān evodakena ca | 5. |
Saumanasyam astv iti ca pushpadānam anantaram
akṣhataṁ cārishṭaṁ cāsty ity akṣhatān pratipādayet | 6. |
Akṣhayyodakadānaṁ tu arghyadānavad ishyate
shashṭhyaiva nityaṁ tat kuryān na caturthyā kadācana | 7. |
Arghyec kṣhayyodake caiva piṇḍadāne ‘vanejane
tantrasya tu nivṛttiḥ syāt svadhāvācana eva ca | 8. |
Prārthanāsu pratiprokte sarvāsy eva dvijottamaiḥ
pavitrāntarhitān piṇḍān siñced uttānapātrakṛt | 9. |
Yugmān eva syastivācya aṅgushṭhāgragrahaṁ sadā
kṛtvā dhuryasya viprasya praṇamyānuvrajet tataḥ | 10. |
Esha çrāddhavidhiḥ kṛtsna uktaḥ saṁkshepato mayā
ye vidanti na muhyanti çrāddhakarmasu te kvacit | 11. |
Idaṁ çāstraṁ ca gṛhyaṁ ca parisaṁkhyānam eva ca

Vasishṭhoktaṁ ca yo veda sa çrāddhaṁ veda netaraḥ | 12. |

 

7.

Asakṛd yāni karmāṇi kriyeran karmakāribhiḥ

pratiprayogaṁ naitāḥ syur mātaraḥ çrāddham eva ca. | 1. | -
Adhāne homayoç caiva vaiçvadeve tathaiva ca _
balikarmaṇi darçe ca paurṇamāse tathaiva ca | 2. |
Navayajñe ca yajñajñā vadanty evaṁ manīshiṇaḥ

ekam eva bhavec chrāddham eteshu na pṛthak pṛthak | 3. |
Nāshṭakāsu bhave chrāddhaṁ na çrāddhe çrāddham ishyate
na soshyantījātakarmaproshitāgatakarmasu | 4. |

11
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 18]
12

Vivāhādiḥ karmagaṇo ya ukto garbhādhānaṁ çuçruma yasya cānte

vivāhādāv ekam evātra kuryāc chrāddhaṁ nādau karmaṇaḥ kar-
maṇaḥ syāt | 5.

Pradoshe çrāddham ekaṁ syād gonishkālapraveçayoḥ

na çrāddhaṁ yujyate kartuṁ prathame pushṭikarmaṇi | 6. |

Halābhiyogādishu tu shaṭsu kuryāt pṛthak pṛthak

pratiprayogam apy eshām ādāv ekaṁ tu kārayet | 7. |

Bṛhatpatrakṣhudrapaçusvastyarthaṁ parivishyatoḥ

sūryendvoḥ karmaṇī ye tu tayoḥ çrāddhaṁ na vidyate | 8. |

Na daçāgranthike naiva vishavaddashṭakarmaṇi

-  kṛmidashṭacikitsāyāṁ naiva çesheshu vidyate | 9. |

Gaṇaçaḥ kriyamāṇeshu mātṣbhyaḥ pūjanaṁ sakṛt
sakṛd eva bhavec chrāddham ādau na pṛthag ādishu | 10. |
Yatra yatra bhavec chrāddhaṁ tatra tatra ca mātaraḥ

prāsaṅgikam idaṁ proktam ataḥ prakṛtam ucyate | 11. |

VI.

" Adhānakālā ye proktās tathā yāç cāgniyonayaḥ

: tadāçrayo "’gnim ādadhyād agnimān agrajo yadi | 1. |

Dārāäādhigamanādhāne yaḥ kuryād agrajāgrimaḥ
pariyettā sa vijñeyaḥ parivittis tu pūrvajaḥ | 2. |
Parivittiparivettārau narakaṁ gacchato dhruvam
api cīrṇaprāyaçcittau pādonaphalabhāginau | 3. |
Deçāntarasthaklībaikavṛsṣhaṇān asahodarān
veçyātisaktapatitaçūdratulyātirogiṇaḥ | 4. |
Jaḍamūkāndhabadhirakubjavāmanakuṇḍakān

ativṛddhān abhāryāṁç ca kṛshisaktān nṛpasya ca | 5. |
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 19]
T Dhanavṛddhiprasaktāṁç ca kāmataḥ kāriṇas tathā

* kulaṭonmattacaurāṁç ca parivindan na dushyati | 6. |

‘“ Dhanavārdhushikaṁ rājasevakaṁ karmakaṁ tathā
proshitaṁ ca pratīksheta varshatrayam api tvaran | 7. |
Proshitaṁ yady açṛṇyānas tryabdād ante samācaret
āgate tu punas tasmin pādaṁ tacchuddhaye caret | 8. |
Lakṣhaṇe prāggatāyās tu pramāṇaṁ dvādaçāṅgulam
tanmūlasaktā yodīcī tasyā etan navottaram | 9. |
U daggatāyāḥ saṁlagnāḥ çeshāḥ prādeçamātrikāḥ
saptasaptāṅgulā nyasya kuçenaiva samullikhet | 10. |
Mānakriyāyām uktāyām anukte mānakartari
mānakṛd yajamānaḥ syād vidushām esha niçcayaḥ | 11. |
Puṇyam evādadhītāgniṁ sa hi sarvaiḥ praçasyate
anardhukatvaṁ yat tasya kāmyais tan nīyate çamam | 12. |
Yasya dattā bhavet kanyā vācā satyena kenacit
so '"ntyāṁ samidham ādhāsyann ādadhītaiva nānyathā | 13. |
Anūḍhaiva tu sā kanyā pañcatvaṁ yadi gacchati
na tathā vratalopo ‘sya tenaivānyāṁ samudvahet | 14. |-
Atha cen na labhetānyāṁ yācamāno ‘pi kanyakām
tam agnim ātmasāt kṛtvā kshipraṁ syād uttarāçramī | 15. |

VII.

Açvattho yaḥ çamīgarbhaḥ praçastorvīsamudbhavaḥ
tasya yā prāṅmukhī çākhā yvodīcī vordhvagāpi vā | 1. |
Araṇis tanmayī proktā tanmayy evottarāraṇiḥ

sāravad dāravaṁ catram ovīlī ca praçasyate | 2. |
Saṁsaktamūlo yaḥ çamyāḥ sa çamīgarbha ucyate

alābhe tv açamīgarbhād dhared evāvilambitaḥ | 3. |

13
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 20]
14

Caturviṁçatir aṅgushṭhā dairghyaṁ shaḍ api pārthavam
Catyāra ucchrayo mānam araṇyoḥ parikīrtitam | 4. |
Ashṭāṅgulaḥ pramanthaḥ syāc catraṁ syād dvādaçāṅgulam
ovīlī dvādaçaiva syād etan manthanayantrakam | 5. |
Aṅgushṭhāṅgulimānaṁ tu yatra yatropadiçyate

tatra tatra bṛhatparvagranthibhir minuyāt sadā | 6. |
Goyālaiḥ çaṇasaṁmiçrais trivṛd vṛttam anaṅkagam
vyāmapramāṇaṁ netraṁ syāt pramathyas tena pāvakaḥ | 7. |
Mūrdhākṣhikarṇavaktrāṇi kaṁdharā cāpi pañcamī
aṅgushṭhamātrāṇy etāni dvyaṅgushṭhaṁ vakṣha ucyate | 8. |
Aṅgushṭhamātraṁ hṛdayaṁ tryaṅgushṭham udaraṁ smṛtam
ekāṅgushṭhā kaṭir jñeyā dvau vastir dvau ca guhyakam | 9. |
Trū jaṅghe ca pādau ca catustryekair yathākraṁam
araṇyavayavā hy ete yājñikaiḥ parikīrtitāḥ | 10. |

Yat tad guhyam iti proktaṁ devayonis tu socyate

asyāṁ yo jāyate vahniḥ sa kalyāṇakṛd ucyate | 11. |

- Anyeshu ye tu manthanti te rogabhayam āpnuyuḥ
prathame manthane tv esha niyamo nottareshu ca | 12. |
Uttarāraṇinishpannaḥ pramanthaḥ sarvadā bhavet
Yonisaṁkaradosheṇa yujyate hy anyamanthakṛt | 13. |
Ardrā suçushirā caiva ghūrṇāṅgī pāṭitā tathā

na hitā yajamānānām araṇiç cottarāraṇiḥ | 14. |

 

VIII. 9

Paridhāyāhataṁ vāsaḥ prāvṛtya ca yathāvidhi
bibhṛyāt prāṅmukho yantram āvṛtā vakṣhyamāṇayā | 1. |
Catrabudhne pramanthāgraṁ gāḍhaṁ kṛtvā vicakṣhaṇaḥ

kṛtyottarāgrām araṇiṁ tadbudhnam upari nyaset | 2. |
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 21]
15
Catrāgrakīlakāgrasthām ovīlīm udagagrakām
vishṭambhād dhārayed yantraṁ nishkampaṁ prayataḥ çuciḥ | 3. |
Trir udveshṭyātha netreṇa catraṁ patnyo 'hatāṁçukāḥ
pūrve manthanty araṇyante prācy agneḥ syād yathā cyutiḥ | 4. |
Naikayāpi vinā kāryam ādhānaṁ bhāryayā dvijaiḥ
akṛtaṁ tad yijānīyāt sarvā nānyārabhanti yat | 5. |
YVarṇajyaishṭhyena bahyvībhiḥ savarṇābhiç ca janmataḥ
kāryam agnicyuter ābhiḥ sādhyībhir manthanaṁ pṛthak | 6. |
Nātra çūdrīṁ prayuñjīta na drohadveshakāriṇīm
na caivāvratasthāṁ nānyapuṁsā ca saha saṁgatām | 7. |
Tataḥ çaktatarā paçcād āsām anyatarāpi vā
- upetānāṁ vānyatamā manthed agniṁ nikāmataḥ | 8. |
Jātasya lakṣhaṇaṁ kṛtvā taṁ praṇīya samidhya ca
ādhāya samidhaṁ caiva brahmāṇaṁ copaveçayet | 9. |
Tataḥ pūrṇāhutiṁ hutvā sarvamantrasamanyitām
gāṁ dadyād yajñavāstvante brahmaṇe vāsasī tathā | 10. |
Homapātram anādeçe dravadravye sruvaḥ smṛtaḥ
pāṇir eyvetarasmiṁs tu srucaivātra tu hūyate | 11. |
Khādiro vātha pārṇo vā dvivitastiḥ sruvaḥ smṛtaḥ
sṝrug bāhumātrā vijñeyā vṛttas tu pragrahas tayoḥ | 12. |
Sruvāgre ghrāṇavat khātaṁ dvyaṅgushṭhaṁ parimaṇḍalam
sarvakhātaṁ sanirvāhaṁ srucaç cārdhashaḍaṅgulam | 13. |
Prākças caiva kuçaiḥ kāryaḥ saṁpramārgo juhūshatā
pratāpanaṁ ca liptānāṁ prakṣhālyoshṇena vāriṇā | 14. |
Prāñcaṁ prāñcam udagagner udagagraṁ samīpataḥ
tat tathā sādayed dravyaṁ yad yathā viniyujyate | 15. |
Ajyaṁ havyam anādeçe juhotishu vidhīyate
mantrasya devatāyāç ca prajāpatir iti sthitiḥ | 16. |
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 22]
16

Nāṅgushṭhād adhikā grāhyā samit sthūlatayā kvacit

na viyuktā tvacā caiva na sakīṭā na pāṭitā | 17. |
Prādeçān nādhikā nonā na ca çākhā viçākhikā

na saparṇā na nirvīryā homeshu ca vijānatā | 18. |
Prādeçadvayam idhmasya pramāṇaṁ parikīrtitam
evaṁvidhābhir eveha samidbhiḥ sarvakarmasu | 19. |
Samidho ‘shṭādaçedhmasya pravadanti manīshiṇaḥ

darçe ca paurṇamāse ca kriyāsv anyāsu viṁçatiḥ | 20. |
Samidādishu homeshu mantradaivatavarjitā

purastāc coparishṭāc ca indhanārthaṁ samid bhavet | 21. |
Idhmo "'py edhārtham ācāryair havirāhutishu smṛtaḥ

yatra cāsya nivṛttiḥ syāt tat spashṭīkaravāṇy aham | 22. |
Aṅgahomasamittantrasoshyantyākhyeshu karmasu

-yeshāṁ caitad upary uktaṁ teshu tatsadṛçeshu ca | 23. |
Akṣhabhaṅgādivipadi jalahomādikarmaṇi

kratvāhutishu sarvāsu naiteshy idhmo vidhīyate | 24. |

IX.

Sūrye ’staçailam aprāpte shaṭtriṁçadbhiḥ sadāṅgulaiḥ
prādushkaraṇam agnīnāṁ prātarbhāsāṁ ca darçanāt | 1. |
Hastād ūrdhyaṁ ravir yāvad giriṁ hitvā na gacchati
tāvad dhomavidhiḥ puṇyo nātyety uditahominām | 2. |
Yāvat samyaṅ na bhāvyante nabhasy ṛkṣhāṇi sarvataḥ

na ca lohitimāpaiti tāvat sāyaṁ ca hūyate | 3. |
Rajonīhāradhūmābhravṛkṣhāgrāntarite ravau

saṁdhyām uddiçya juhuyād yratam asya na lupyate | 4. |
Na kuryāt kṣhiprahomesṣhu dvijaḥ parisamūhanam

vairūpākṣhaṁ ca na japet prapadaṁ ca vivarjayet | 5. |
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 23]
17

>Paryukshaṇaṁ ca sarvatra kartavyam adite “ny iti

—

 

nte ca vāmadevyasya- gānaṁ kuryāt tṛce rci vā | 6. |
Āhomakeshy api bhaved yathoktaṁ candradarçane
vāmadevyaṁ gaṇeshy ante balyante vaiçvadevike | 7. | \
Yāny adha staraṇāmnānān na teshu staraṇaṁ bhavet
skakāryārthasādhyatvāt paridhīn api varjayet | 8. |
Barhiḥ paryukshaṇaṁ caiva vāmadevyajapas tathā
kratvāhutishu sarvāsu trikam etan na vidyate | 9. |
Havishyeshu yavā mukhyās tad anu vṛīhayaḥ smṛtāḥ
māäshakodravagaurādi sarvālābhe ‘pi varjayet | 10. |

Pāṇyāhutir dvādaçaparvapūrikā

kaṁsādinā cet sruvapūramātrikā-

daivena tīrthena ca hūyate haviḥ

svaṅgāriṇi svarcishi tac ca pāvake | 11. |
Yo ‘*narcishi juhoty agnau vyaṅgāriṇi ca mānavaḥ
mandāgnir āmayāvī ca daridraç ca sa jāyate | 12. |
Tasmāt samiddhe hotavyaṁ nāsamiddhe kadācana
ārogyam icchatāyuç ca çriyam ātyantikīṁ parām | 13. |
Hotavye ca hute caiva pāṇiçūrpāsyadarvibhiḥ
na kuryād agnidhamanaṁ kuryād vā vyajanādinā | 14. |
Mukhenaike dhamanty agniṁ mukhād dhy esho "“dhyajāyata
nāgniṁ mukheneti ca yal laukike yojayanti tat | 15. | |

 

X.
Yathāhani tathā prātar nityaṁ snāyād anāturaḥ
dantān prakṣhālya nadyādau gṛhe cet tad amantravat | 1. |
Nāradādyuktavārkṣhaṁ yad ashṭāṅgulam apāṭitam

satvacaṁ dantakāshṭhaṁ syāt tadagreṇa pradhāvayet | 2. |
2
[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 24]
18

Utthāya netre prakṣhālya çucir bhūtvā samāhitaḥ
parijapya ca mantreṇa bhakṣhayed dantadhāvanam | 3. |
Āyur balaṁ yaço varcaḥ prajāṁ paçūn vasūni ca
brahmaprajñāṁ ca medhāṁ ca tvaṁ no dhehi vanaspate | 4. |
Māsadvayaṁ çrāvaṇādi sarvā nadyo rajasvalāḥ
tāsu snānaṁ na kurvīta varjayitvā samudragāḥ | 5. |
Dhanuḥsahasrāṇy ashṭau tu toyaṁ yāsāṁ na vidyate
na tā nadīçabdavahā gartās r | 6. |
Upākarmaṇi cotsarge pretasnānē\hathaiva ca
candrasūryagrahe caiva rajodosho na vidyate | 7. |
Vedāç chandāṁsi sarvāṇi Brahmādyāç ca divaukasaḥ
jalārthino “tha pitaro Marīcyādyās tatharshayaḥ | 8. |
Upākarmaṇi cotsarge snānārthaṁ brahmavādinaḥ
yiyāsūn anugacchanti saṁtushṭāḥ khaçarīriṇaḥ | 9. |
Samāgamas tu yatraishāṁ tatra hatyādayo malāḥ
nūnaṁ sarve kshayaṁ yānti kim utaikaṁ nadīrajaḥ | 10. |
Rshīṇāṁ sicyamānānām antarālaṁ samāçritaḥ
saṁpibed yaḥ çarīreṇa parshanmuktajalacchaṭāḥ | 11. |
Vidyādīn brāhmaṇaḥ kāmān varādīn kanyakā dhruvam
āmushmikāny api sukhāny āpnuyāt sa na saṁçayaḥ | 12. |
Açucy açucinā dattam āmam acchajalādinā
anirgatadaçāhās tu pretā rakṣhāṁsi bhuñjate | 13. |
Svardhunyambhaḥsamāni syuḥ sarvāṇy ambhāṁsi bhūtale
kūpasthāny api somārkagrahaṇe nātra saṁçayaḥ | 14. |

| Iti karmapradīpapariçishṭe Kātyāyanaviracite

prathamaḥ prapāṭhakaḥ. |

Reply via email to