(Most diacritics removed for easier reading)


(713)
  स्वादिष्ठया मदिष्ठया पवस्व सोम धारया  |
  इन्द्राय पातवे सुतः  ॥ {9}{001}{01} 
  रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम्  |
  द्रुणा सधस्थम् आसदत्  ॥ {9}{001}{02} 
  वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः  |
  पर्षि राधो मघोनाम्  ॥ {9}{001}{03} 
  अभ्य् अर्ष महानां देवानां वीतिम् अन्धसा  |
  अभि वाजम् उत श्रवः  ॥ {9}{001}{04} 
  त्वाम् अच्छा चरामसि तद् इद् अर्थं दिवे-दिवे  |
  इन्दो त्वे न आशसः  ॥ {9}{001}{05} 
  पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता  |
  वार शश्वता तना  ॥ {9}{001}{06} 
  तम् ईम् अण्वीः समर्य आ गृभ्णन्ति योषणो दश  |
  स्वसारः पार्ये दिवि  ॥ {9}{001}{07} 
  तम् ईं हिन्वन्त्य् अग्रुवो धमन्ति बाकुरं दृतिम्  |
  त्रिधातु वारणम् मधु  ॥ {9}{001}{08} 
  abhiiKp मम् अघ्न्या उत श्रीणन्ति धवः शिशुम्  |
  सोमम् इन्द्राय पातवे  ॥ {9}{001}{09} 
  अस्येद् इन्द्रो मदेष्व् आ विश्वा वृत्राणि जिघ्नते  |
  शूरो मघा च मंहते  ॥ {9}{001}{10} 
 
 
(714)
  पवस्व देववीर् अति पवित्रं सोम रंह्या  |
  इन्द्रम् इन्दो वृषा विश  ॥ {9}{002}{01} 
  आ वच्यस्व महि प्सरो वृष्दो द्युम्नवत्तमः  |
  आ योनिं धर्णसिः सदः  ॥ {9}{002}{02} 
  अधुक्षत प्रियम् मधु धारा सुतस्य वेधसः  |
  अपो वसिष्ट सुक्रतुः  ॥ {9}{002}{03} 
  महान्तं त्वा महीर् अन्व् आपो अर्षन्ति सिन्धवः  |
  यद् गोभिर् वासयिष्यसे  ॥ {9}{002}{04} 
  समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः  |
  सोमः पवित्रे अस्मयुः  ॥ {9}{002}{05} 
  अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः  |
  सं सूर्य रोचते  ॥ {9}{002}{06} 
  गिरस् त इन्द ओजसा मर्मृज्यन्ते अपस्युवः  |
  याभिर् मदाय शुम्भसे  ॥ {9}{002}{07} 
  तं त्वा मदाय घृष्वय उलोककृत्नुम् ईमहे  |
  तव प्रशस्तयो महीः  ॥ {9}{002}{08} 
  अस्मभ्यम् इन्दव् इन्द्रयुर् मध्वः पवस्व धारया  |
  पर्जन्यो वृष्टिमाम्+ इव  ॥ {9}{002}{09} 
  गोषा इन्दो नृषा अस्य् अश्वसा वाजसा उत  |
  आत्मा यज्ञस्य पूर्व्यः  ॥ {9}{002}{10} 
 
 
(715)
  एष देवो अमर्त्यः पर्णवीर् इव दीयति  |
  अभि द्रोणान्य् आसदम्  ॥ {9}{003}{01} 
  एष देवो विपा कृतो .अति ह्वरांसि धावति  |
  पवमानो अदाभ्यः  ॥ {9}{003}{02} 
  एष देवो विपन्युभिः पवमान ऋतायुभिः  |
  हरिर् वाजाय मृज्यते  ॥ {9}{003}{03} 
  एष विश्वानि वार्या शूरो यन्न् इव सत्वभिः  |
  पवमानः सिषासति  ॥ {9}{003}{04} 
  एष देवो रथर्यति पवमानो दशस्यति  |
  आविष् कृणोति वग्वनुम्  ॥ {9}{003}{05} 
  एष विप्रैर् अभिष्टुतो .अपो देवो वि गाहते  |
  दधद् रत्नानि दाशुषे  ॥ {9}{003}{06} 
  एष दिवं वि धावति तिरो रजांसि धारया  |
  पवमानः कनिक्रदत्  ॥ {9}{003}{07} 
  एष दिवं व्य् आसरत् तिरो रजांस्य् अस्पृतः  |
  पवमानः स्वध्वरः  ॥ {9}{003}{08} 
  एष प्रत्न जन्मना देवो देवेभ्यः सुतः  |
  हरिः पवित्रे अर्षति  ॥ {9}{003}{09} 
  एष उ स्य पुरुव्रतो जज्ञानो जनयन्न् इषः  |
  धारया पवते सुतः  ॥ {9}{003}{10} 
 
 
(716)
  सना च सोम जेषि च पवमान महि श्रवः  |
  अथा नो वस्यसस् कृधि  ॥ {9}{004}{01} 
  सना ज्योतिः सना स्वक्प् r विश्वा च सोम सौभगा  |
  अथा नो वस्यसस् कृधि  ॥ {9}{004}{02} 
  सना दक्षम् उत क्रतुम् अप सोम मृधो जहि  |
  अथा नो वस्यसस् कृधि  ॥ {9}{004}{03} 
  पवीतारः पुनीतन सोमम् इन्द्राय पातवे  |
  अथा नो वस्यसस् कृधि  ॥ {9}{004}{04} 
  त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः  |
  अथा नो वस्यसस् कृधि  ॥ {9}{004}{05} 
  tava kratvaa tavotibhir jyok pashyema suuryam  |
  अथा नो वस्यसस् कृधि  ॥ {9}{004}{06} 
  अभ्य् अर्ष स्वायुध सोम द्विबर्हसं रयिम्  |
  अथा नो वस्यसस् कृधि  ॥ {9}{004}{07} 
  अभ्य् अक्प् र्षानपच्युतो रयिं समत्सु सासहिः  |
  अथा नो वस्यसस् कृधि  ॥ {9}{004}{08} 
  त्वां यज्ञैर् अवीवृधन् पवमान विधर्मणि  |
  अथा नो वस्यसस् कृधि  ॥ {9}{004}{09} 
  रयिं नश् चित्रम् अश्विनम् इन्दो विश्वायुम् आ भर  |
  अथा नो वस्यसस् कृधि  ॥ {9}{004}{10} 
 
 
(717)
  समिद्धो विश्वतस् पतिः पवमानो वि राजति  |
  प्रीणन् वृषा कनिक्रदत्  ॥ {9}{005}{01} 
  तनूनपात् पवमानः शृङ्गे शिशानो अर्षति  |
  अन्तरिक्ष रारजत्  ॥ {9}{005}{02} 
  ईळ्यः पवमानो रयिर् वि राजति द्युमान्  |
  मधोर् धाराभिर् ओजसा  ॥ {9}{005}{03} 
  बर्हिः प्राचीनम् ओजसा पवमान स्तृणन् हरिः  |
  देवेषु देव ईयते  ॥ {9}{005}{04} 
  उद् आतैर् जिहते बृहद् द्वारो देवीर् हिरण्ययीः  |
  पवमान सुष्टुताः  ॥ {9}{005}{05} 
  सुशिल्पे बृहती मही पवमानो वृषण्यति  |
  नक्तोषासा न दर्शते  ॥ {9}{005}{06} 
  उभा देवा नृचक्षसा होतारा दैव्या हुवे  |
  पवमान इन्द्रो वृषा  ॥ {9}{005}{07} 
  भारती पवमानस्य सरस्वतीळा मही  |
  इमं नो यज्ञम् आ गमन् तिस्रो देवीः सुपेशसः  ॥ {9}{005}{08} 
  त्वष्टारम् अग्रजां गोपाम् पुरोयावानम् आ हुवे  |
  इन्दुर् इन्द्रो वृषा हरिः पवमानः प्रजापतिः  ॥ {9}{005}{09} 
  वनस्पतिम् पवमान मध्वा सम् अङ्ग्धि धारया  |
  सहस्रवल्शं हरितम् भ्राजमानं हिरण्ययम्  ॥ {9}{005}{10} 
  विश्वे देवाः स्वाहाकृतिम् पवमानस्या गत  |
  वायुर् बृहस्पतिः सूर्यो .अग्निर् इन्द्रः सजोषसः  ॥ {9}{005}{11} 
 
 
(718)
  मन्द्रया सोम धारया वृषा पवस्व देवयुः  |
  अव्यो वारेष्व् अस्मयुः  ॥ {9}{006}{01} 
  अभि त्यम् मद्यम् मदम् इन्दव् इन्द्र इति क्षर  |
  अभि वाजिनो अर्वतः  ॥ {9}{006}{02} 
  अभि त्यम् पूर्व्यम् मदं सुवानो अर्ष पवित्र आ  |
  अभि वाजम् उत श्रवः  ॥ {9}{006}{03} 
  anu drapsaasa indava aapo na pravataasaran  |
  punaanaa indram aashata  || {9}{006}{04} 
  यम् अत्यम् इव वाजिनम् मृजन्ति योषणो दश  |
  वने क्रीळन्तम् अत्यविम्  ॥ {9}{006}{05} 
  तं गोभिर् वृषणं रसम् मदाय देववीतये  |
  सुतम् भराय सं सृज  ॥ {9}{006}{06} 
  देवो देवाय धारय्द्राय पवते सुतः  |
  payo yad asya piipayat  || {9}{006}{07} 
  आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः  |
  प्रत्नं नि पाति काव्यम्  ॥ {9}{006}{08} 
  एवा पुनान इन्द्रयुर् मदम् मदिष्ठ वीतये  |
  गुहा चिद् दधिषे गिरः  ॥ {9}{006}{09} 
 
 
(719)
  असृग्रम् इन्दवः पथा धर्मन्न् ऋतस्य सुश्रियः  |
  vidaanaa asya yojanam  || {9}{007}{01} 
  pra dhaaraa madhvo agriyo mahiir apo vi gaahate  |
  हविर् हविष्षु वन्द्यः  ॥ {9}{007}{02} 
  प्र युजो वाचो अग्रियो वृषाव चक्रदद् वने  |
  सद्माभि सत्यो अध्वरः  ॥ {9}{007}{03} 
  परि यत् काव्या कविर् नृम्णा वसानो अर्षति  |
  स्वर् वाजी सिषासति  ॥ {9}{007}{04} 
  पवमानो अभि स्पृधो विशो राजेव सीदति  |
  यद् ईम् ऋण्वन्ति वेधसः  ॥ {9}{007}{05} 
  अव्यो वारे परि प्रियो हरिर् वनेषु सीदति  |
  रेभो वनुष्यते मती  ॥ {9}{007}{06} 
  स वायुम् इन्द्रम् अश्विना साकम् मद गच्छति  |
  रणा यो अस्य धर्मभिः  ॥ {9}{007}{07} 
  आ मित्रावरुणा भगम् मध्वः पवन्त ऊर्मयः  |
  विदाना अस्य शक्मभिः  ॥ {9}{007}{08} 
  अस्मभ्यं रोदसी रयिम् मध्वो वाजस्य सातये  |
  श्रवो वसूनि सं जितम्  ॥ {9}{007}{09} 
 
 
(720)
  एते सोमा अभि प्रियम् इन्द्रस्य कामम् अक्षरन्  |
  वर्धन्तो अस्य वीर्यम्  ॥ {9}{008}{01} 
  पुनानासश् चमूषदो गच्छन्तो वायुम् अश्विना  |
  te no dhaantu suviiryam  || {9}{008}{02} 
  indrasya soma raadhase punaano haardi codaya  |
  Rtasya yonim aasadam  || {9}{008}{03} 
  मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः  |
  अनु विप्रा अमादिषुः  ॥ {9}{008}{04} 
  देवेभ्यस् त्वा मदाय कं सृजानम् अति मेष्यः  |
  सं गोभिर् वासयामसि  ॥ {9}{008}{05} 
  पुनानः कलशेष्व् आ वस्त्राण्य् अरुषो हरिः  |
  परि गव्यान्य् अव्यत  ॥ {9}{008}{06} 
  मघोन आ पवस्व नो जहि विश्वा अप द्विषः  |
  indo sakhaayam aa visha  || {9}{008}{07} 
  वृष्टिं दिवः परि स्रव द्युम्नम् पृथिव्या अधि  |
  सहो नः सोम पृत्सु धाः  ॥ {9}{008}{08} 
  नृचक्षसं त्वा वयम् इन्द्रपीतं स्वर्विदम्  |
  भक्षीमहि प्रजाम् इषम्  ॥ {9}{008}{09} 
 
 
(721)
  परि प्रिया दिवः कविर् वयांसि नप्त्योर् हितः  |
  सुवानो याति कविक्रतुः  ॥ {9}{009}{01} 
  प्र-प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे  |
  वीत्य् अर्ष चनिष्ठया  ॥ {9}{009}{02} 
  sa suunur maataraa shucir jaato jaate arocayat  |
  महान् मही ऋतावृधा  ॥ {9}{009}{03} 
  स सप्त धीतिभिर् हितो नद्यो अजिन्वद् अद्रुहः  |
  या एकम् अक्षि वावृधुः  ॥ {9}{009}{04} 
  ता अभि सन्तम् अस्तृतम् महे युवानम् आ दधुः  |
  indum indra tava vrate  || {9}{009}{05} 
  अभि वह्निर् अमर्त्यः सप्त पश्यति वावहिः  |
  क्रिविर् देवीर् अतर्पयत्  ॥ {9}{009}{06} 
  अवा कल्पेषु नः पुमस् तमांसि सोम योध्या  |
  तानि पुनान जङ्घनः  ॥ {9}{009}{07} 
  नू नव्यसे नवीयसे सूक्ताय साधया पथः  |
  प्रत्नवद् रोचया रुचः  ॥ {9}{009}{08} 
  पवमान महि श्रवो गाम् अश्वं रासि वीरवत्  |
  सना मेधां सना स्वः  ॥ {9}{009}{09} 
 
 
(722)
  प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः  |
  सोमासो राये अक्रमुः  ॥ {9}{010}{01} 
  हिन्वानासो रथा इव दधन्विरे गभस्त्योः  |
  भरासः कारिणाम् इव  ॥ {9}{010}{02} 
  राजानो न प्रशस्तिभिः सोमासो गोभिर् अञ्जते  |
  यज्ञो न सप्त धातृभिः  ॥ {9}{010}{03} 
  परि सुवानास इन्दवो मदाय बर्हणा गिरा  |
  सुता अर्षन्ति धारया  ॥ {9}{010}{04} 
  आपानासो विवस्वतो जनन्त उषसो भगम्  |
  सूरा अण्वं वि तन्वते  ॥ {9}{010}{05} 
  अप द्वारा मतीनाम् प्रत्ना ऋण्वन्ति कारवः  |
  वृष्णो हरस आयवः  ॥ {9}{010}{06} 
  समीचीनास आसते होतारः सप्तजामयः  |
  पदम् एकस्य पिप्रतः  ॥ {9}{010}{07} 
  नाभा नाभिं न आ ददे चक्षुश् चित् सूर्ये सचा  |
  kaver apatyam aa duhe  || {9}{010}{08} 
  abhi priyaa divas padam adhvaryubhir guhaa hitam  |
  सूरः पश्यति चक्षसा  ॥ {9}{010}{09} 
 






To subscribe, send a message to:
[EMAIL PROTECTED]

Or go to: 
http://groups.yahoo.com/group/FairfieldLife/
and click 'Join This Group!' 
Yahoo! Groups Links

<*> To visit your group on the web, go to:
    http://groups.yahoo.com/group/FairfieldLife/

<*> To unsubscribe from this group, send an email to:
    [EMAIL PROTECTED]

<*> Your use of Yahoo! Groups is subject to:
    http://docs.yahoo.com/info/terms/
 



Reply via email to